Declension table of ?pretādhipa

Deva

MasculineSingularDualPlural
Nominativepretādhipaḥ pretādhipau pretādhipāḥ
Vocativepretādhipa pretādhipau pretādhipāḥ
Accusativepretādhipam pretādhipau pretādhipān
Instrumentalpretādhipena pretādhipābhyām pretādhipaiḥ pretādhipebhiḥ
Dativepretādhipāya pretādhipābhyām pretādhipebhyaḥ
Ablativepretādhipāt pretādhipābhyām pretādhipebhyaḥ
Genitivepretādhipasya pretādhipayoḥ pretādhipānām
Locativepretādhipe pretādhipayoḥ pretādhipeṣu

Compound pretādhipa -

Adverb -pretādhipam -pretādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria