Declension table of ?prerayitṛ

Deva

NeuterSingularDualPlural
Nominativeprerayitṛ prerayitṛṇī prerayitṝṇi
Vocativeprerayitṛ prerayitṛṇī prerayitṝṇi
Accusativeprerayitṛ prerayitṛṇī prerayitṝṇi
Instrumentalprerayitṛṇā prerayitṛbhyām prerayitṛbhiḥ
Dativeprerayitṛṇe prerayitṛbhyām prerayitṛbhyaḥ
Ablativeprerayitṛṇaḥ prerayitṛbhyām prerayitṛbhyaḥ
Genitiveprerayitṛṇaḥ prerayitṛṇoḥ prerayitṝṇām
Locativeprerayitṛṇi prerayitṛṇoḥ prerayitṛṣu

Compound prerayitṛ -

Adverb -prerayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria