Declension table of ?premarasāyanānurāga

Deva

MasculineSingularDualPlural
Nominativepremarasāyanānurāgaḥ premarasāyanānurāgau premarasāyanānurāgāḥ
Vocativepremarasāyanānurāga premarasāyanānurāgau premarasāyanānurāgāḥ
Accusativepremarasāyanānurāgam premarasāyanānurāgau premarasāyanānurāgān
Instrumentalpremarasāyanānurāgeṇa premarasāyanānurāgābhyām premarasāyanānurāgaiḥ premarasāyanānurāgebhiḥ
Dativepremarasāyanānurāgāya premarasāyanānurāgābhyām premarasāyanānurāgebhyaḥ
Ablativepremarasāyanānurāgāt premarasāyanānurāgābhyām premarasāyanānurāgebhyaḥ
Genitivepremarasāyanānurāgasya premarasāyanānurāgayoḥ premarasāyanānurāgāṇām
Locativepremarasāyanānurāge premarasāyanānurāgayoḥ premarasāyanānurāgeṣu

Compound premarasāyanānurāga -

Adverb -premarasāyanānurāgam -premarasāyanānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria