Declension table of ?premarasāyana

Deva

NeuterSingularDualPlural
Nominativepremarasāyanam premarasāyane premarasāyanāni
Vocativepremarasāyana premarasāyane premarasāyanāni
Accusativepremarasāyanam premarasāyane premarasāyanāni
Instrumentalpremarasāyanena premarasāyanābhyām premarasāyanaiḥ
Dativepremarasāyanāya premarasāyanābhyām premarasāyanebhyaḥ
Ablativepremarasāyanāt premarasāyanābhyām premarasāyanebhyaḥ
Genitivepremarasāyanasya premarasāyanayoḥ premarasāyanānām
Locativepremarasāyane premarasāyanayoḥ premarasāyaneṣu

Compound premarasāyana -

Adverb -premarasāyanam -premarasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria