Declension table of ?premāśru

Deva

NeuterSingularDualPlural
Nominativepremāśru premāśruṇī premāśrūṇi
Vocativepremāśru premāśruṇī premāśrūṇi
Accusativepremāśru premāśruṇī premāśrūṇi
Instrumentalpremāśruṇā premāśrubhyām premāśrubhiḥ
Dativepremāśruṇe premāśrubhyām premāśrubhyaḥ
Ablativepremāśruṇaḥ premāśrubhyām premāśrubhyaḥ
Genitivepremāśruṇaḥ premāśruṇoḥ premāśrūṇām
Locativepremāśruṇi premāśruṇoḥ premāśruṣu

Compound premāśru -

Adverb -premāśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria