Declension table of ?premaṇīya

Deva

NeuterSingularDualPlural
Nominativepremaṇīyam premaṇīye premaṇīyāni
Vocativepremaṇīya premaṇīye premaṇīyāni
Accusativepremaṇīyam premaṇīye premaṇīyāni
Instrumentalpremaṇīyena premaṇīyābhyām premaṇīyaiḥ
Dativepremaṇīyāya premaṇīyābhyām premaṇīyebhyaḥ
Ablativepremaṇīyāt premaṇīyābhyām premaṇīyebhyaḥ
Genitivepremaṇīyasya premaṇīyayoḥ premaṇīyānām
Locativepremaṇīye premaṇīyayoḥ premaṇīyeṣu

Compound premaṇīya -

Adverb -premaṇīyam -premaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria