Declension table of ?premaṇīya

Deva

MasculineSingularDualPlural
Nominativepremaṇīyaḥ premaṇīyau premaṇīyāḥ
Vocativepremaṇīya premaṇīyau premaṇīyāḥ
Accusativepremaṇīyam premaṇīyau premaṇīyān
Instrumentalpremaṇīyena premaṇīyābhyām premaṇīyaiḥ premaṇīyebhiḥ
Dativepremaṇīyāya premaṇīyābhyām premaṇīyebhyaḥ
Ablativepremaṇīyāt premaṇīyābhyām premaṇīyebhyaḥ
Genitivepremaṇīyasya premaṇīyayoḥ premaṇīyānām
Locativepremaṇīye premaṇīyayoḥ premaṇīyeṣu

Compound premaṇīya -

Adverb -premaṇīyam -premaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria