Declension table of ?prekṣaṇālambha

Deva

NeuterSingularDualPlural
Nominativeprekṣaṇālambham prekṣaṇālambhe prekṣaṇālambhāni
Vocativeprekṣaṇālambha prekṣaṇālambhe prekṣaṇālambhāni
Accusativeprekṣaṇālambham prekṣaṇālambhe prekṣaṇālambhāni
Instrumentalprekṣaṇālambhena prekṣaṇālambhābhyām prekṣaṇālambhaiḥ
Dativeprekṣaṇālambhāya prekṣaṇālambhābhyām prekṣaṇālambhebhyaḥ
Ablativeprekṣaṇālambhāt prekṣaṇālambhābhyām prekṣaṇālambhebhyaḥ
Genitiveprekṣaṇālambhasya prekṣaṇālambhayoḥ prekṣaṇālambhānām
Locativeprekṣaṇālambhe prekṣaṇālambhayoḥ prekṣaṇālambheṣu

Compound prekṣaṇālambha -

Adverb -prekṣaṇālambham -prekṣaṇālambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria