Declension table of ?preṅkholita

Deva

NeuterSingularDualPlural
Nominativepreṅkholitam preṅkholite preṅkholitāni
Vocativepreṅkholita preṅkholite preṅkholitāni
Accusativepreṅkholitam preṅkholite preṅkholitāni
Instrumentalpreṅkholitena preṅkholitābhyām preṅkholitaiḥ
Dativepreṅkholitāya preṅkholitābhyām preṅkholitebhyaḥ
Ablativepreṅkholitāt preṅkholitābhyām preṅkholitebhyaḥ
Genitivepreṅkholitasya preṅkholitayoḥ preṅkholitānām
Locativepreṅkholite preṅkholitayoḥ preṅkholiteṣu

Compound preṅkholita -

Adverb -preṅkholitam -preṅkholitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria