Declension table of ?preṅkhita

Deva

MasculineSingularDualPlural
Nominativepreṅkhitaḥ preṅkhitau preṅkhitāḥ
Vocativepreṅkhita preṅkhitau preṅkhitāḥ
Accusativepreṅkhitam preṅkhitau preṅkhitān
Instrumentalpreṅkhitena preṅkhitābhyām preṅkhitaiḥ preṅkhitebhiḥ
Dativepreṅkhitāya preṅkhitābhyām preṅkhitebhyaḥ
Ablativepreṅkhitāt preṅkhitābhyām preṅkhitebhyaḥ
Genitivepreṅkhitasya preṅkhitayoḥ preṅkhitānām
Locativepreṅkhite preṅkhitayoḥ preṅkhiteṣu

Compound preṅkhita -

Adverb -preṅkhitam -preṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria