Declension table of ?preṅkhaṇīya

Deva

NeuterSingularDualPlural
Nominativepreṅkhaṇīyam preṅkhaṇīye preṅkhaṇīyāni
Vocativepreṅkhaṇīya preṅkhaṇīye preṅkhaṇīyāni
Accusativepreṅkhaṇīyam preṅkhaṇīye preṅkhaṇīyāni
Instrumentalpreṅkhaṇīyena preṅkhaṇīyābhyām preṅkhaṇīyaiḥ
Dativepreṅkhaṇīyāya preṅkhaṇīyābhyām preṅkhaṇīyebhyaḥ
Ablativepreṅkhaṇīyāt preṅkhaṇīyābhyām preṅkhaṇīyebhyaḥ
Genitivepreṅkhaṇīyasya preṅkhaṇīyayoḥ preṅkhaṇīyānām
Locativepreṅkhaṇīye preṅkhaṇīyayoḥ preṅkhaṇīyeṣu

Compound preṅkhaṇīya -

Adverb -preṅkhaṇīyam -preṅkhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria