Declension table of ?preddha

Deva

MasculineSingularDualPlural
Nominativepreddhaḥ preddhau preddhāḥ
Vocativepreddha preddhau preddhāḥ
Accusativepreddham preddhau preddhān
Instrumentalpreddhena preddhābhyām preddhaiḥ preddhebhiḥ
Dativepreddhāya preddhābhyām preddhebhyaḥ
Ablativepreddhāt preddhābhyām preddhebhyaḥ
Genitivepreddhasya preddhayoḥ preddhānām
Locativepreddhe preddhayoḥ preddheṣu

Compound preddha -

Adverb -preddham -preddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria