Declension table of ?preṣitavat

Deva

MasculineSingularDualPlural
Nominativepreṣitavān preṣitavantau preṣitavantaḥ
Vocativepreṣitavan preṣitavantau preṣitavantaḥ
Accusativepreṣitavantam preṣitavantau preṣitavataḥ
Instrumentalpreṣitavatā preṣitavadbhyām preṣitavadbhiḥ
Dativepreṣitavate preṣitavadbhyām preṣitavadbhyaḥ
Ablativepreṣitavataḥ preṣitavadbhyām preṣitavadbhyaḥ
Genitivepreṣitavataḥ preṣitavatoḥ preṣitavatām
Locativepreṣitavati preṣitavatoḥ preṣitavatsu

Compound preṣitavat -

Adverb -preṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria