Declension table of ?preṣakā

Deva

FeminineSingularDualPlural
Nominativepreṣakā preṣake preṣakāḥ
Vocativepreṣake preṣake preṣakāḥ
Accusativepreṣakām preṣake preṣakāḥ
Instrumentalpreṣakayā preṣakābhyām preṣakābhiḥ
Dativepreṣakāyai preṣakābhyām preṣakābhyaḥ
Ablativepreṣakāyāḥ preṣakābhyām preṣakābhyaḥ
Genitivepreṣakāyāḥ preṣakayoḥ preṣakāṇām
Locativepreṣakāyām preṣakayoḥ preṣakāsu

Adverb -preṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria