Declension table of ?preṣaka

Deva

MasculineSingularDualPlural
Nominativepreṣakaḥ preṣakau preṣakāḥ
Vocativepreṣaka preṣakau preṣakāḥ
Accusativepreṣakam preṣakau preṣakān
Instrumentalpreṣakeṇa preṣakābhyām preṣakaiḥ preṣakebhiḥ
Dativepreṣakāya preṣakābhyām preṣakebhyaḥ
Ablativepreṣakāt preṣakābhyām preṣakebhyaḥ
Genitivepreṣakasya preṣakayoḥ preṣakāṇām
Locativepreṣake preṣakayoḥ preṣakeṣu

Compound preṣaka -

Adverb -preṣakam -preṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria