Declension table of ?preṣṭhatamā

Deva

FeminineSingularDualPlural
Nominativepreṣṭhatamā preṣṭhatame preṣṭhatamāḥ
Vocativepreṣṭhatame preṣṭhatame preṣṭhatamāḥ
Accusativepreṣṭhatamām preṣṭhatame preṣṭhatamāḥ
Instrumentalpreṣṭhatamayā preṣṭhatamābhyām preṣṭhatamābhiḥ
Dativepreṣṭhatamāyai preṣṭhatamābhyām preṣṭhatamābhyaḥ
Ablativepreṣṭhatamāyāḥ preṣṭhatamābhyām preṣṭhatamābhyaḥ
Genitivepreṣṭhatamāyāḥ preṣṭhatamayoḥ preṣṭhatamānām
Locativepreṣṭhatamāyām preṣṭhatamayoḥ preṣṭhatamāsu

Adverb -preṣṭhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria