Declension table of praśvasitavya

Deva

NeuterSingularDualPlural
Nominativepraśvasitavyam praśvasitavye praśvasitavyāni
Vocativepraśvasitavya praśvasitavye praśvasitavyāni
Accusativepraśvasitavyam praśvasitavye praśvasitavyāni
Instrumentalpraśvasitavyena praśvasitavyābhyām praśvasitavyaiḥ
Dativepraśvasitavyāya praśvasitavyābhyām praśvasitavyebhyaḥ
Ablativepraśvasitavyāt praśvasitavyābhyām praśvasitavyebhyaḥ
Genitivepraśvasitavyasya praśvasitavyayoḥ praśvasitavyānām
Locativepraśvasitavye praśvasitavyayoḥ praśvasitavyeṣu

Compound praśvasitavya -

Adverb -praśvasitavyam -praśvasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria