Declension table of ?praśrita

Deva

NeuterSingularDualPlural
Nominativepraśritam praśrite praśritāni
Vocativepraśrita praśrite praśritāni
Accusativepraśritam praśrite praśritāni
Instrumentalpraśritena praśritābhyām praśritaiḥ
Dativepraśritāya praśritābhyām praśritebhyaḥ
Ablativepraśritāt praśritābhyām praśritebhyaḥ
Genitivepraśritasya praśritayoḥ praśritānām
Locativepraśrite praśritayoḥ praśriteṣu

Compound praśrita -

Adverb -praśritam -praśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria