Declension table of ?praśrayāvanata

Deva

MasculineSingularDualPlural
Nominativepraśrayāvanataḥ praśrayāvanatau praśrayāvanatāḥ
Vocativepraśrayāvanata praśrayāvanatau praśrayāvanatāḥ
Accusativepraśrayāvanatam praśrayāvanatau praśrayāvanatān
Instrumentalpraśrayāvanatena praśrayāvanatābhyām praśrayāvanataiḥ praśrayāvanatebhiḥ
Dativepraśrayāvanatāya praśrayāvanatābhyām praśrayāvanatebhyaḥ
Ablativepraśrayāvanatāt praśrayāvanatābhyām praśrayāvanatebhyaḥ
Genitivepraśrayāvanatasya praśrayāvanatayoḥ praśrayāvanatānām
Locativepraśrayāvanate praśrayāvanatayoḥ praśrayāvanateṣu

Compound praśrayāvanata -

Adverb -praśrayāvanatam -praśrayāvanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria