Declension table of ?praśranthana

Deva

NeuterSingularDualPlural
Nominativepraśranthanam praśranthane praśranthanāni
Vocativepraśranthana praśranthane praśranthanāni
Accusativepraśranthanam praśranthane praśranthanāni
Instrumentalpraśranthanena praśranthanābhyām praśranthanaiḥ
Dativepraśranthanāya praśranthanābhyām praśranthanebhyaḥ
Ablativepraśranthanāt praśranthanābhyām praśranthanebhyaḥ
Genitivepraśranthanasya praśranthanayoḥ praśranthanānām
Locativepraśranthane praśranthanayoḥ praśranthaneṣu

Compound praśranthana -

Adverb -praśranthanam -praśranthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria