Declension table of ?praśocana

Deva

MasculineSingularDualPlural
Nominativepraśocanaḥ praśocanau praśocanāḥ
Vocativepraśocana praśocanau praśocanāḥ
Accusativepraśocanam praśocanau praśocanān
Instrumentalpraśocanena praśocanābhyām praśocanaiḥ praśocanebhiḥ
Dativepraśocanāya praśocanābhyām praśocanebhyaḥ
Ablativepraśocanāt praśocanābhyām praśocanebhyaḥ
Genitivepraśocanasya praśocanayoḥ praśocanānām
Locativepraśocane praśocanayoḥ praśocaneṣu

Compound praśocana -

Adverb -praśocanam -praśocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria