Declension table of ?praśnottaramālā

Deva

FeminineSingularDualPlural
Nominativepraśnottaramālā praśnottaramāle praśnottaramālāḥ
Vocativepraśnottaramāle praśnottaramāle praśnottaramālāḥ
Accusativepraśnottaramālām praśnottaramāle praśnottaramālāḥ
Instrumentalpraśnottaramālayā praśnottaramālābhyām praśnottaramālābhiḥ
Dativepraśnottaramālāyai praśnottaramālābhyām praśnottaramālābhyaḥ
Ablativepraśnottaramālāyāḥ praśnottaramālābhyām praśnottaramālābhyaḥ
Genitivepraśnottaramālāyāḥ praśnottaramālayoḥ praśnottaramālānām
Locativepraśnottaramālāyām praśnottaramālayoḥ praśnottaramālāsu

Adverb -praśnottaramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria