Declension table of ?praśnaviveka

Deva

MasculineSingularDualPlural
Nominativepraśnavivekaḥ praśnavivekau praśnavivekāḥ
Vocativepraśnaviveka praśnavivekau praśnavivekāḥ
Accusativepraśnavivekam praśnavivekau praśnavivekān
Instrumentalpraśnavivekena praśnavivekābhyām praśnavivekaiḥ praśnavivekebhiḥ
Dativepraśnavivekāya praśnavivekābhyām praśnavivekebhyaḥ
Ablativepraśnavivekāt praśnavivekābhyām praśnavivekebhyaḥ
Genitivepraśnavivekasya praśnavivekayoḥ praśnavivekānām
Locativepraśnaviveke praśnavivekayoḥ praśnavivekeṣu

Compound praśnaviveka -

Adverb -praśnavivekam -praśnavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria