Declension table of ?praśnavivāka

Deva

MasculineSingularDualPlural
Nominativepraśnavivākaḥ praśnavivākau praśnavivākāḥ
Vocativepraśnavivāka praśnavivākau praśnavivākāḥ
Accusativepraśnavivākam praśnavivākau praśnavivākān
Instrumentalpraśnavivākena praśnavivākābhyām praśnavivākaiḥ praśnavivākebhiḥ
Dativepraśnavivākāya praśnavivākābhyām praśnavivākebhyaḥ
Ablativepraśnavivākāt praśnavivākābhyām praśnavivākebhyaḥ
Genitivepraśnavivākasya praśnavivākayoḥ praśnavivākānām
Locativepraśnavivāke praśnavivākayoḥ praśnavivākeṣu

Compound praśnavivāka -

Adverb -praśnavivākam -praśnavivākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria