Declension table of ?praśnavivāda

Deva

MasculineSingularDualPlural
Nominativepraśnavivādaḥ praśnavivādau praśnavivādāḥ
Vocativepraśnavivāda praśnavivādau praśnavivādāḥ
Accusativepraśnavivādam praśnavivādau praśnavivādān
Instrumentalpraśnavivādena praśnavivādābhyām praśnavivādaiḥ praśnavivādebhiḥ
Dativepraśnavivādāya praśnavivādābhyām praśnavivādebhyaḥ
Ablativepraśnavivādāt praśnavivādābhyām praśnavivādebhyaḥ
Genitivepraśnavivādasya praśnavivādayoḥ praśnavivādānām
Locativepraśnavivāde praśnavivādayoḥ praśnavivādeṣu

Compound praśnavivāda -

Adverb -praśnavivādam -praśnavivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria