Declension table of ?praśnavinoda

Deva

MasculineSingularDualPlural
Nominativepraśnavinodaḥ praśnavinodau praśnavinodāḥ
Vocativepraśnavinoda praśnavinodau praśnavinodāḥ
Accusativepraśnavinodam praśnavinodau praśnavinodān
Instrumentalpraśnavinodena praśnavinodābhyām praśnavinodaiḥ praśnavinodebhiḥ
Dativepraśnavinodāya praśnavinodābhyām praśnavinodebhyaḥ
Ablativepraśnavinodāt praśnavinodābhyām praśnavinodebhyaḥ
Genitivepraśnavinodasya praśnavinodayoḥ praśnavinodānām
Locativepraśnavinode praśnavinodayoḥ praśnavinodeṣu

Compound praśnavinoda -

Adverb -praśnavinodam -praśnavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria