Declension table of ?praśnavaiṣṇava

Deva

MasculineSingularDualPlural
Nominativepraśnavaiṣṇavaḥ praśnavaiṣṇavau praśnavaiṣṇavāḥ
Vocativepraśnavaiṣṇava praśnavaiṣṇavau praśnavaiṣṇavāḥ
Accusativepraśnavaiṣṇavam praśnavaiṣṇavau praśnavaiṣṇavān
Instrumentalpraśnavaiṣṇavena praśnavaiṣṇavābhyām praśnavaiṣṇavaiḥ praśnavaiṣṇavebhiḥ
Dativepraśnavaiṣṇavāya praśnavaiṣṇavābhyām praśnavaiṣṇavebhyaḥ
Ablativepraśnavaiṣṇavāt praśnavaiṣṇavābhyām praśnavaiṣṇavebhyaḥ
Genitivepraśnavaiṣṇavasya praśnavaiṣṇavayoḥ praśnavaiṣṇavānām
Locativepraśnavaiṣṇave praśnavaiṣṇavayoḥ praśnavaiṣṇaveṣu

Compound praśnavaiṣṇava -

Adverb -praśnavaiṣṇavam -praśnavaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria