Declension table of ?praśnatantra

Deva

NeuterSingularDualPlural
Nominativepraśnatantram praśnatantre praśnatantrāṇi
Vocativepraśnatantra praśnatantre praśnatantrāṇi
Accusativepraśnatantram praśnatantre praśnatantrāṇi
Instrumentalpraśnatantreṇa praśnatantrābhyām praśnatantraiḥ
Dativepraśnatantrāya praśnatantrābhyām praśnatantrebhyaḥ
Ablativepraśnatantrāt praśnatantrābhyām praśnatantrebhyaḥ
Genitivepraśnatantrasya praśnatantrayoḥ praśnatantrāṇām
Locativepraśnatantre praśnatantrayoḥ praśnatantreṣu

Compound praśnatantra -

Adverb -praśnatantram -praśnatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria