Declension table of ?praśnasaptati

Deva

FeminineSingularDualPlural
Nominativepraśnasaptatiḥ praśnasaptatī praśnasaptatayaḥ
Vocativepraśnasaptate praśnasaptatī praśnasaptatayaḥ
Accusativepraśnasaptatim praśnasaptatī praśnasaptatīḥ
Instrumentalpraśnasaptatyā praśnasaptatibhyām praśnasaptatibhiḥ
Dativepraśnasaptatyai praśnasaptataye praśnasaptatibhyām praśnasaptatibhyaḥ
Ablativepraśnasaptatyāḥ praśnasaptateḥ praśnasaptatibhyām praśnasaptatibhyaḥ
Genitivepraśnasaptatyāḥ praśnasaptateḥ praśnasaptatyoḥ praśnasaptatīnām
Locativepraśnasaptatyām praśnasaptatau praśnasaptatyoḥ praśnasaptatiṣu

Compound praśnasaptati -

Adverb -praśnasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria