Declension table of ?praśnasārāmnāya

Deva

MasculineSingularDualPlural
Nominativepraśnasārāmnāyaḥ praśnasārāmnāyau praśnasārāmnāyāḥ
Vocativepraśnasārāmnāya praśnasārāmnāyau praśnasārāmnāyāḥ
Accusativepraśnasārāmnāyam praśnasārāmnāyau praśnasārāmnāyān
Instrumentalpraśnasārāmnāyena praśnasārāmnāyābhyām praśnasārāmnāyaiḥ praśnasārāmnāyebhiḥ
Dativepraśnasārāmnāyāya praśnasārāmnāyābhyām praśnasārāmnāyebhyaḥ
Ablativepraśnasārāmnāyāt praśnasārāmnāyābhyām praśnasārāmnāyebhyaḥ
Genitivepraśnasārāmnāyasya praśnasārāmnāyayoḥ praśnasārāmnāyānām
Locativepraśnasārāmnāye praśnasārāmnāyayoḥ praśnasārāmnāyeṣu

Compound praśnasārāmnāya -

Adverb -praśnasārāmnāyam -praśnasārāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria