Declension table of ?praśnarahasya

Deva

NeuterSingularDualPlural
Nominativepraśnarahasyam praśnarahasye praśnarahasyāni
Vocativepraśnarahasya praśnarahasye praśnarahasyāni
Accusativepraśnarahasyam praśnarahasye praśnarahasyāni
Instrumentalpraśnarahasyena praśnarahasyābhyām praśnarahasyaiḥ
Dativepraśnarahasyāya praśnarahasyābhyām praśnarahasyebhyaḥ
Ablativepraśnarahasyāt praśnarahasyābhyām praśnarahasyebhyaḥ
Genitivepraśnarahasyasya praśnarahasyayoḥ praśnarahasyānām
Locativepraśnarahasye praśnarahasyayoḥ praśnarahasyeṣu

Compound praśnarahasya -

Adverb -praśnarahasyam -praśnarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria