Declension table of ?praśnapradīpa

Deva

MasculineSingularDualPlural
Nominativepraśnapradīpaḥ praśnapradīpau praśnapradīpāḥ
Vocativepraśnapradīpa praśnapradīpau praśnapradīpāḥ
Accusativepraśnapradīpam praśnapradīpau praśnapradīpān
Instrumentalpraśnapradīpena praśnapradīpābhyām praśnapradīpaiḥ praśnapradīpebhiḥ
Dativepraśnapradīpāya praśnapradīpābhyām praśnapradīpebhyaḥ
Ablativepraśnapradīpāt praśnapradīpābhyām praśnapradīpebhyaḥ
Genitivepraśnapradīpasya praśnapradīpayoḥ praśnapradīpānām
Locativepraśnapradīpe praśnapradīpayoḥ praśnapradīpeṣu

Compound praśnapradīpa -

Adverb -praśnapradīpam -praśnapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria