Declension table of ?praśnapañjikā

Deva

FeminineSingularDualPlural
Nominativepraśnapañjikā praśnapañjike praśnapañjikāḥ
Vocativepraśnapañjike praśnapañjike praśnapañjikāḥ
Accusativepraśnapañjikām praśnapañjike praśnapañjikāḥ
Instrumentalpraśnapañjikayā praśnapañjikābhyām praśnapañjikābhiḥ
Dativepraśnapañjikāyai praśnapañjikābhyām praśnapañjikābhyaḥ
Ablativepraśnapañjikāyāḥ praśnapañjikābhyām praśnapañjikābhyaḥ
Genitivepraśnapañjikāyāḥ praśnapañjikayoḥ praśnapañjikānām
Locativepraśnapañjikāyām praśnapañjikayoḥ praśnapañjikāsu

Adverb -praśnapañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria