Declension table of ?praśnamañjūṣā

Deva

FeminineSingularDualPlural
Nominativepraśnamañjūṣā praśnamañjūṣe praśnamañjūṣāḥ
Vocativepraśnamañjūṣe praśnamañjūṣe praśnamañjūṣāḥ
Accusativepraśnamañjūṣām praśnamañjūṣe praśnamañjūṣāḥ
Instrumentalpraśnamañjūṣayā praśnamañjūṣābhyām praśnamañjūṣābhiḥ
Dativepraśnamañjūṣāyai praśnamañjūṣābhyām praśnamañjūṣābhyaḥ
Ablativepraśnamañjūṣāyāḥ praśnamañjūṣābhyām praśnamañjūṣābhyaḥ
Genitivepraśnamañjūṣāyāḥ praśnamañjūṣayoḥ praśnamañjūṣāṇām
Locativepraśnamañjūṣāyām praśnamañjūṣayoḥ praśnamañjūṣāsu

Adverb -praśnamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria