Declension table of ?praśnamārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativepraśnamārtaṇḍaḥ praśnamārtaṇḍau praśnamārtaṇḍāḥ
Vocativepraśnamārtaṇḍa praśnamārtaṇḍau praśnamārtaṇḍāḥ
Accusativepraśnamārtaṇḍam praśnamārtaṇḍau praśnamārtaṇḍān
Instrumentalpraśnamārtaṇḍena praśnamārtaṇḍābhyām praśnamārtaṇḍaiḥ praśnamārtaṇḍebhiḥ
Dativepraśnamārtaṇḍāya praśnamārtaṇḍābhyām praśnamārtaṇḍebhyaḥ
Ablativepraśnamārtaṇḍāt praśnamārtaṇḍābhyām praśnamārtaṇḍebhyaḥ
Genitivepraśnamārtaṇḍasya praśnamārtaṇḍayoḥ praśnamārtaṇḍānām
Locativepraśnamārtaṇḍe praśnamārtaṇḍayoḥ praśnamārtaṇḍeṣu

Compound praśnamārtaṇḍa -

Adverb -praśnamārtaṇḍam -praśnamārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria