Declension table of ?praśnamāṇikyamālā

Deva

FeminineSingularDualPlural
Nominativepraśnamāṇikyamālā praśnamāṇikyamāle praśnamāṇikyamālāḥ
Vocativepraśnamāṇikyamāle praśnamāṇikyamāle praśnamāṇikyamālāḥ
Accusativepraśnamāṇikyamālām praśnamāṇikyamāle praśnamāṇikyamālāḥ
Instrumentalpraśnamāṇikyamālayā praśnamāṇikyamālābhyām praśnamāṇikyamālābhiḥ
Dativepraśnamāṇikyamālāyai praśnamāṇikyamālābhyām praśnamāṇikyamālābhyaḥ
Ablativepraśnamāṇikyamālāyāḥ praśnamāṇikyamālābhyām praśnamāṇikyamālābhyaḥ
Genitivepraśnamāṇikyamālāyāḥ praśnamāṇikyamālayoḥ praśnamāṇikyamālānām
Locativepraśnamāṇikyamālāyām praśnamāṇikyamālayoḥ praśnamāṇikyamālāsu

Adverb -praśnamāṇikyamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria