Declension table of ?praśnagrantha

Deva

MasculineSingularDualPlural
Nominativepraśnagranthaḥ praśnagranthau praśnagranthāḥ
Vocativepraśnagrantha praśnagranthau praśnagranthāḥ
Accusativepraśnagrantham praśnagranthau praśnagranthān
Instrumentalpraśnagranthena praśnagranthābhyām praśnagranthaiḥ praśnagranthebhiḥ
Dativepraśnagranthāya praśnagranthābhyām praśnagranthebhyaḥ
Ablativepraśnagranthāt praśnagranthābhyām praśnagranthebhyaḥ
Genitivepraśnagranthasya praśnagranthayoḥ praśnagranthānām
Locativepraśnagranthe praśnagranthayoḥ praśnagrantheṣu

Compound praśnagrantha -

Adverb -praśnagrantham -praśnagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria