Declension table of ?praśnacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativepraśnacūḍāmaṇiḥ praśnacūḍāmaṇī praśnacūḍāmaṇayaḥ
Vocativepraśnacūḍāmaṇe praśnacūḍāmaṇī praśnacūḍāmaṇayaḥ
Accusativepraśnacūḍāmaṇim praśnacūḍāmaṇī praśnacūḍāmaṇīn
Instrumentalpraśnacūḍāmaṇinā praśnacūḍāmaṇibhyām praśnacūḍāmaṇibhiḥ
Dativepraśnacūḍāmaṇaye praśnacūḍāmaṇibhyām praśnacūḍāmaṇibhyaḥ
Ablativepraśnacūḍāmaṇeḥ praśnacūḍāmaṇibhyām praśnacūḍāmaṇibhyaḥ
Genitivepraśnacūḍāmaṇeḥ praśnacūḍāmaṇyoḥ praśnacūḍāmaṇīnām
Locativepraśnacūḍāmaṇau praśnacūḍāmaṇyoḥ praśnacūḍāmaṇiṣu

Compound praśnacūḍāmaṇi -

Adverb -praśnacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria