Declension table of ?praśnabrahmārka

Deva

MasculineSingularDualPlural
Nominativepraśnabrahmārkaḥ praśnabrahmārkau praśnabrahmārkāḥ
Vocativepraśnabrahmārka praśnabrahmārkau praśnabrahmārkāḥ
Accusativepraśnabrahmārkam praśnabrahmārkau praśnabrahmārkān
Instrumentalpraśnabrahmārkeṇa praśnabrahmārkābhyām praśnabrahmārkaiḥ praśnabrahmārkebhiḥ
Dativepraśnabrahmārkāya praśnabrahmārkābhyām praśnabrahmārkebhyaḥ
Ablativepraśnabrahmārkāt praśnabrahmārkābhyām praśnabrahmārkebhyaḥ
Genitivepraśnabrahmārkasya praśnabrahmārkayoḥ praśnabrahmārkāṇām
Locativepraśnabrahmārke praśnabrahmārkayoḥ praśnabrahmārkeṣu

Compound praśnabrahmārka -

Adverb -praśnabrahmārkam -praśnabrahmārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria