Declension table of ?praśnāvalī

Deva

FeminineSingularDualPlural
Nominativepraśnāvalī praśnāvalyau praśnāvalyaḥ
Vocativepraśnāvali praśnāvalyau praśnāvalyaḥ
Accusativepraśnāvalīm praśnāvalyau praśnāvalīḥ
Instrumentalpraśnāvalyā praśnāvalībhyām praśnāvalībhiḥ
Dativepraśnāvalyai praśnāvalībhyām praśnāvalībhyaḥ
Ablativepraśnāvalyāḥ praśnāvalībhyām praśnāvalībhyaḥ
Genitivepraśnāvalyāḥ praśnāvalyoḥ praśnāvalīnām
Locativepraśnāvalyām praśnāvalyoḥ praśnāvalīṣu

Compound praśnāvali - praśnāvalī -

Adverb -praśnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria