Declension table of ?praśithilīkṛta

Deva

NeuterSingularDualPlural
Nominativepraśithilīkṛtam praśithilīkṛte praśithilīkṛtāni
Vocativepraśithilīkṛta praśithilīkṛte praśithilīkṛtāni
Accusativepraśithilīkṛtam praśithilīkṛte praśithilīkṛtāni
Instrumentalpraśithilīkṛtena praśithilīkṛtābhyām praśithilīkṛtaiḥ
Dativepraśithilīkṛtāya praśithilīkṛtābhyām praśithilīkṛtebhyaḥ
Ablativepraśithilīkṛtāt praśithilīkṛtābhyām praśithilīkṛtebhyaḥ
Genitivepraśithilīkṛtasya praśithilīkṛtayoḥ praśithilīkṛtānām
Locativepraśithilīkṛte praśithilīkṛtayoḥ praśithilīkṛteṣu

Compound praśithilīkṛta -

Adverb -praśithilīkṛtam -praśithilīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria