Declension table of ?praśiṣya

Deva

MasculineSingularDualPlural
Nominativepraśiṣyaḥ praśiṣyau praśiṣyāḥ
Vocativepraśiṣya praśiṣyau praśiṣyāḥ
Accusativepraśiṣyam praśiṣyau praśiṣyān
Instrumentalpraśiṣyeṇa praśiṣyābhyām praśiṣyaiḥ praśiṣyebhiḥ
Dativepraśiṣyāya praśiṣyābhyām praśiṣyebhyaḥ
Ablativepraśiṣyāt praśiṣyābhyām praśiṣyebhyaḥ
Genitivepraśiṣyasya praśiṣyayoḥ praśiṣyāṇām
Locativepraśiṣye praśiṣyayoḥ praśiṣyeṣu

Compound praśiṣya -

Adverb -praśiṣyam -praśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria