Declension table of ?praśiṣṭā

Deva

FeminineSingularDualPlural
Nominativepraśiṣṭā praśiṣṭe praśiṣṭāḥ
Vocativepraśiṣṭe praśiṣṭe praśiṣṭāḥ
Accusativepraśiṣṭām praśiṣṭe praśiṣṭāḥ
Instrumentalpraśiṣṭayā praśiṣṭābhyām praśiṣṭābhiḥ
Dativepraśiṣṭāyai praśiṣṭābhyām praśiṣṭābhyaḥ
Ablativepraśiṣṭāyāḥ praśiṣṭābhyām praśiṣṭābhyaḥ
Genitivepraśiṣṭāyāḥ praśiṣṭayoḥ praśiṣṭānām
Locativepraśiṣṭāyām praśiṣṭayoḥ praśiṣṭāsu

Adverb -praśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria