Declension table of ?praśattvan

Deva

MasculineSingularDualPlural
Nominativepraśattvā praśattvānau praśattvānaḥ
Vocativepraśattvan praśattvānau praśattvānaḥ
Accusativepraśattvānam praśattvānau praśattvanaḥ
Instrumentalpraśattvanā praśattvabhyām praśattvabhiḥ
Dativepraśattvane praśattvabhyām praśattvabhyaḥ
Ablativepraśattvanaḥ praśattvabhyām praśattvabhyaḥ
Genitivepraśattvanaḥ praśattvanoḥ praśattvanām
Locativepraśattvani praśattvanoḥ praśattvasu

Compound praśattva -

Adverb -praśattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria