Declension table of ?praśardha

Deva

NeuterSingularDualPlural
Nominativepraśardham praśardhe praśardhāni
Vocativepraśardha praśardhe praśardhāni
Accusativepraśardham praśardhe praśardhāni
Instrumentalpraśardhena praśardhābhyām praśardhaiḥ
Dativepraśardhāya praśardhābhyām praśardhebhyaḥ
Ablativepraśardhāt praśardhābhyām praśardhebhyaḥ
Genitivepraśardhasya praśardhayoḥ praśardhānām
Locativepraśardhe praśardhayoḥ praśardheṣu

Compound praśardha -

Adverb -praśardham -praśardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria