Declension table of ?praśamasthitā

Deva

FeminineSingularDualPlural
Nominativepraśamasthitā praśamasthite praśamasthitāḥ
Vocativepraśamasthite praśamasthite praśamasthitāḥ
Accusativepraśamasthitām praśamasthite praśamasthitāḥ
Instrumentalpraśamasthitayā praśamasthitābhyām praśamasthitābhiḥ
Dativepraśamasthitāyai praśamasthitābhyām praśamasthitābhyaḥ
Ablativepraśamasthitāyāḥ praśamasthitābhyām praśamasthitābhyaḥ
Genitivepraśamasthitāyāḥ praśamasthitayoḥ praśamasthitānām
Locativepraśamasthitāyām praśamasthitayoḥ praśamasthitāsu

Adverb -praśamasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria