Declension table of ?praśamaṅkarā

Deva

FeminineSingularDualPlural
Nominativepraśamaṅkarā praśamaṅkare praśamaṅkarāḥ
Vocativepraśamaṅkare praśamaṅkare praśamaṅkarāḥ
Accusativepraśamaṅkarām praśamaṅkare praśamaṅkarāḥ
Instrumentalpraśamaṅkarayā praśamaṅkarābhyām praśamaṅkarābhiḥ
Dativepraśamaṅkarāyai praśamaṅkarābhyām praśamaṅkarābhyaḥ
Ablativepraśamaṅkarāyāḥ praśamaṅkarābhyām praśamaṅkarābhyaḥ
Genitivepraśamaṅkarāyāḥ praśamaṅkarayoḥ praśamaṅkarāṇām
Locativepraśamaṅkarāyām praśamaṅkarayoḥ praśamaṅkarāsu

Adverb -praśamaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria