Declension table of ?praśaka

Deva

NeuterSingularDualPlural
Nominativepraśakam praśake praśakāni
Vocativepraśaka praśake praśakāni
Accusativepraśakam praśake praśakāni
Instrumentalpraśakena praśakābhyām praśakaiḥ
Dativepraśakāya praśakābhyām praśakebhyaḥ
Ablativepraśakāt praśakābhyām praśakebhyaḥ
Genitivepraśakasya praśakayoḥ praśakānām
Locativepraśake praśakayoḥ praśakeṣu

Compound praśaka -

Adverb -praśakam -praśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria