Declension table of ?praśāntorja

Deva

NeuterSingularDualPlural
Nominativepraśāntorjam praśāntorje praśāntorjāni
Vocativepraśāntorja praśāntorje praśāntorjāni
Accusativepraśāntorjam praśāntorje praśāntorjāni
Instrumentalpraśāntorjena praśāntorjābhyām praśāntorjaiḥ
Dativepraśāntorjāya praśāntorjābhyām praśāntorjebhyaḥ
Ablativepraśāntorjāt praśāntorjābhyām praśāntorjebhyaḥ
Genitivepraśāntorjasya praśāntorjayoḥ praśāntorjānām
Locativepraśāntorje praśāntorjayoḥ praśāntorjeṣu

Compound praśāntorja -

Adverb -praśāntorjam -praśāntorjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria