Declension table of ?praśāntolmukā

Deva

FeminineSingularDualPlural
Nominativepraśāntolmukā praśāntolmuke praśāntolmukāḥ
Vocativepraśāntolmuke praśāntolmuke praśāntolmukāḥ
Accusativepraśāntolmukām praśāntolmuke praśāntolmukāḥ
Instrumentalpraśāntolmukayā praśāntolmukābhyām praśāntolmukābhiḥ
Dativepraśāntolmukāyai praśāntolmukābhyām praśāntolmukābhyaḥ
Ablativepraśāntolmukāyāḥ praśāntolmukābhyām praśāntolmukābhyaḥ
Genitivepraśāntolmukāyāḥ praśāntolmukayoḥ praśāntolmukānām
Locativepraśāntolmukāyām praśāntolmukayoḥ praśāntolmukāsu

Adverb -praśāntolmukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria